Skip to main content

Search

CC Madhya 17.140
ātmārāmāś ca munayo nirgranthā apy urukrame kurvanty ahaitukīṁ bhaktim ittham-bhūta-guṇo hariḥ
CC Madhya 17.140
Hari, the Personality of Godhead, is called Kṛṣṇa because He has such transcendentally attractive features
CC Madhya 17.159
duṅhe preme nṛtya kari’ kare kolākuli hari kṛṣṇa kaha duṅhe bale bāhu tuli’
CC Madhya 17.159
Raising their arms, they said, “Chant the holy names of Hari and Kṛṣṇa!”
CC Madhya 17.160
loka ‘hari’ ‘hari’ bale, kolāhala haila ‘keśava’-sevaka prabhuke mālā parāila
CC Madhya 17.160
All the people then began to chant, “Hari! Hari!” and there was a great uproar.
CC Madhya 17.185
Such imposters imitate the characteristics of Śrīla Haridāsa Ṭhākura, and they envy Haridāsa Ṭhākura,
CC Madhya 17.189
bāhu tuli’ bale prabhu ‘hari-bola’-dhvani preme matta nāce loka kari’ hari-dhvani
CC Madhya 17.189
When the people assembled, Śrī Caitanya Mahāprabhu raised His arms and said very loudly, “Haribol!” As if mad, they began to dance and to vibrate the transcendental sound “Hari!”
CC Madhya 17.214
vaṁśī-dhārī jagan-nārī- citta-hārī sa śārike vihārī gopa-nārībhir jīyān madana-mohanaḥ
CC Madhya 17.36
dhanyāḥ sma mūḍha-matayo ’pi hariṇya etā yā nanda-nandanam upātta-vicitra-veśam ākarṇya veṇu-raṇitaṁ
CC Madhya 17.45
hari-bola’ bali’ prabhu kare ucca-dhvani vṛkṣa-latā — praphullita, sei dhvani śuni,