Skip to main content

Search

CC Madhya 12.89
ei-mata bhakta-gaṇa kari’ nija-vāse tṛṇa, dhūli bāhire phelāya parama hariṣe
CC Madhya 12.111
jala bhare, ghara dhoya, kare hari-dhvani ‘kṛṣṇa’ ‘hari’ dhvani vinā āra nāhi śuni
CC Madhya 12.149
śunitei gopālera ha-ila cetana ‘hari’ bali’ nṛtya kare sarva-bhakta-gaṇa
CC Madhya 12.160
haridāsa’ bali’ prabhu ḍāke ghane ghana dūre rahi’ haridāsa kare nivedana
CC Madhya 12.163-164
pariveśana kare tāhāṅ ei sāta-jana madhye madhye hari-dhvani kare bhakta-gaṇa
CC Madhya 12.183
tārkika-śṛgāla-saṅge bheu-bheu kari sei mukhe ebe sadā kahi ‘kṛṣṇa’ ‘hari
CC Madhya 12.198
bhojana kari’ uṭhe sabe hari-dhvani kari’ hari-dhvani uṭhila saba svarga-martya bhari’
CC Madhya 12.201
prabhura avaśeṣa govinda rākhila dhariyā sei anna haridāse kichu dila lañā