Skip to main content

Search

ŚB 10.2.32
bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram
ŚB 10.2.32
“One who is thus transcendentally situated at once realizes the Supreme Brahman and becomes fully joyful. He never laments nor …
ŚB 10.2.33
tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho
ŚB 10.2.33
Devotees generally do not fall down, but if circumstantially they do, the Lord, because of their strong attachment to Him, …
ŚB 10.2.33
The word Mādhava is significant. Mā, mother Lakṣmī, the mother of all opulences, is always with the Supreme Personality of …
ŚB 10.2.33
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama
ŚB 10.2.33
(Bg. 18.78)
ŚB 10.2.33
Wherever there is the Supreme Personality of Godhead, Kṛṣṇa, and His devotee Arjuna, Pārtha, there is victory, opulence, extraordinary power …
ŚB 10.2.34
sattvaṁ viśuddhaṁ śrayate bhavān sthitau śarīriṇāṁ śreya-upāyanaṁ vapuḥ veda-kriyā-yoga-tapaḥ-samādhibhis tavārhaṇaṁ yena janaḥ samīhate
ŚB 10.2.34
As stated in Bhagavad-gītā (18.3), yajña-dāna-tapaḥ-karma na tyājyam: the Vedic ritualistic ceremonies, charity, austerity and all such prescribed duties are …
ŚB 10.2.34
yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ
ŚB 10.2.34
“Work done as a sacrifice for Viṣṇu has to be performed, otherwise work binds one to this material world.” (Bg. …