Skip to main content

Search

ŚB 4.31
Nārada Instructs the Pracetās
ŚB 4.31.1
maitreya uvāca tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam smaranta ātmaje bhāryāṁ visṛjya prāvrajan gṛhāt
ŚB 4.31.2
dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā pratīcyāṁ diśi velāyāṁ siddho ’bhūd yatra jājaliḥ
ŚB 4.31.2
brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām
ŚB 4.31.2
vidyā-vinaya-sampanne brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ
ŚB 4.31.3
tān nirjita-prāṇa-mano-vaco-dṛśo jitāsanān śānta-samāna-vigrahān pare ’male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ
ŚB 4.31.4
tam āgataṁ ta utthāya praṇipatyābhinandya ca pūjayitvā yathādeśaṁ sukhāsīnam athābruvan
ŚB 4.31.5
pracetasa ūcuḥ svāgataṁ te surarṣe ’dya diṣṭyā no darśanaṁ gataḥ tava caṅkramaṇaṁ brahmann abhayāya yathā raveḥ
ŚB 4.31.6
yad ādiṣṭaṁ bhagavatā śivenādhokṣajena ca tad gṛheṣu prasaktānāṁ prāyaśaḥ kṣapitaṁ prabho
ŚB 4.31.7
tan naḥ pradyotayādhyātma- jñānaṁ tattvārtha-darśanam yenāñjasā tariṣyāmo dustaraṁ bhava-sāgaram
ŚB 4.31.8
maitreya uvāca iti pracetasāṁ pṛṣṭo bhagavān nārado muniḥ bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān
ŚB 4.31.9
nārada uvāca taj janma tāni karmāṇi tad āyus tan mano vacaḥ nṛṇāṁ yena hi viśvātmā sevyate harir īśvaraḥ