Skip to main content

Search

ŚB 4.30
The Activities of the Pracetās
ŚB 4.30.1
vidura uvāca ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ te rudra-gītena hariṁ siddhim āpuḥ pratoṣya kām
ŚB 4.30.1
mām upetya punar janma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ
ŚB 4.30.2
kiṁ bārhaspatyeha paratra vātha kaivalya-nātha-priya-pārśva-vartinaḥ āsādya devaṁ giriśaṁ yadṛcchayā prāpuḥ paraṁ nūnam atha pracetasaḥ
ŚB 4.30.3
maitreya uvāca pracetaso ’ntar udadhau pitur ādeśa-kāriṇaḥ japa-yajñena tapasā purañjanam atoṣayan
ŚB 4.30.3
cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 4.30.4
daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ teṣām āvirabhūt kṛcchraṁ śāntena śamayan rucā
ŚB 4.30.5
suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ pīta-vāsā maṇi-grīvaḥ kurvan vitimirā diśaḥ
ŚB 4.30.5
kṛṣṇa — sūrya-sama; māyā haya andhakāra yāhāṅ kṛṣṇa, tāhāṅ nāhi māyāra adhikāra
ŚB 4.30.6
kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena bhrājat-kapola-vadano vilasat-kirīṭaḥ aṣṭāyudhair anucarair munibhiḥ surendrair āsevito garuḍa-kinnara-gīta-kīrtiḥ
ŚB 4.30.7
pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā spardhac-chriyā parivṛto vana-mālayādyaḥ barhiṣmataḥ puruṣa āha sutān prapannān parjanya-nāda-rutayā saghṛṇāvalokaḥ
ŚB 4.30.7
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān puruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum