Skip to main content

Search

ŚB 4.29.1
prācīnabarhir uvāca bhagavaṁs te vaco ’smābhir na samyag avagamyate kavayas tad vijānanti na vayaṁ karma-mohitāḥ
ŚB 4.29.1
In Bhagavad-gītā (7.13) Lord Kṛṣṇa says:
ŚB 4.29.1
tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat mohitaṁ nābhijānāti mām ebhyaḥ param avyayam
ŚB 4.29.1
“Deluded by the three modes [goodness, passion and ignorance], the whole world does not know Me, who am above the …
ŚB 4.29.1
This Twenty-ninth Chapter describes that by too much attachment for women one becomes a woman in the next life, but …
ŚB 4.29.2
nārada uvāca puruṣaṁ purañjanaṁ vidyād yad vyanakty ātmanaḥ puram eka-dvi-tri-catuṣ-pādaṁ bahu-pādam apādakam
ŚB 4.29.2
How the spirit soul transmigrates from one type of body to another is nicely described here. The word eka-pāda, “one-legged,” …
ŚB 4.29.3
yo ’vijñātāhṛtas tasya puruṣasya sakheśvaraḥ yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ
ŚB 4.29.3
Because the Supreme Personality of Godhead is unknown to the conditioned soul, He is sometimes described in Vedic literatures as …
ŚB 4.29.3
ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyam indriyaiḥ sevonmukhe hi jihvādau svayam eva sphuraty adaḥ
ŚB 4.29.3
“No one can understand Kṛṣṇa as He is by utilizing the blunt material senses. However, the Lord reveals Himself to …
ŚB 4.29.3
Since the name, form, qualities and activities of the Supreme Personality of Godhead, Kṛṣṇa, cannot be understood by the material …