Skip to main content

Search

ŚB 4.29.18-20
deho rathas tv indriyāśvaḥ saṁvatsara-rayo ’gatiḥ dvi-karma-cakras tri-guṇa- dhvajaḥ pañcāsu-bandhuraḥ
ŚB 4.29.18-20
mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ pañcendriyārtha-prakṣepaḥ sapta-dhātu-varūthakaḥ
ŚB 4.29.18-20
ākūtir vikramo bāhyo mṛga-tṛṣṇāṁ pradhāvati ekādaśendriya-camūḥ pañca-sūnā-vinoda-kṛt
ŚB 4.29.18-20
eita brahmāṇḍa bhari’ ananta jīva-gaṇa caurāśī-lakṣa yonite karaye bhramaṇa
ŚB 4.29.18-20
ābrahma-bhuvanāl lokāḥ punar āvartino ’rjuna mām upetya tu kaunteya punar janma na vidyate
ŚB 4.29.18-20
karma-kāṇḍa, jñāna-kāṇḍa, kevala viṣera bhāṇḍa, amṛta baliyā yebā khāya nānā yoni sadā phire, kadarya bhakṣaṇa kare, tāra janma adhaḥ-pāte yāya