Skip to main content

Search

ŚB 4.28.1
nārada uvāca sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ prajvāra-kāla-kanyābhyāṁ vicerur avanīm imām
ŚB 4.28.1
The great sage Nārada continued: My dear King Prācīnabarhiṣat, afterward the King of the Yavanas, whose name is fear itself, …
ŚB 4.28.2
ta ekadā tu rabhasā purañjana-purīṁ nṛpa rurudhur bhauma-bhogāḍhyāṁ jarat-pannaga-pālitām
ŚB 4.28.2
Once the dangerous soldiers attacked the city of Purañjana with great force. Although the city was full of paraphernalia for …
ŚB 4.28.2
yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ
ŚB 4.28.3
kāla-kanyāpi bubhuje purañjana-puraṁ balāt yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratām iyāt
ŚB 4.28.3
Gradually Kālakanyā, with the help of dangerous soldiers, attacked all the inhabitants of Purañjana’s city and thus rendered them useless …
ŚB 4.28.4
tayopabhujyamānāṁ vai yavanāḥ sarvato-diśam dvārbhiḥ praviśya subhṛśaṁ prārdayan sakalāṁ purīm
ŚB 4.28.4
When Kālakanyā, daughter of Time, attacked the body, the dangerous soldiers of the King of the Yavanas entered the city …
ŚB 4.28.5
tasyāṁ prapīḍyamānāyām abhimānī purañjanaḥ avāporu-vidhāṁs tāpān kuṭumbī mamatākulaḥ
ŚB 4.28.5
When the city was thus endangered by the soldiers and Kālakanyā, King Purañjana, being overly absorbed in affection for his …
ŚB 4.28.6
kanyopagūḍho naṣṭa-śrīḥ kṛpaṇo viṣayātmakaḥ naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt