Skip to main content

Search

ŚB 4.27.1
nārada uvāca itthaṁ purañjanaṁ sadhryag vaśamānīya vibhramaiḥ purañjanī mahārāja reme ramayatī patim
ŚB 4.27.2
sa rājā mahiṣīṁ rājan susnātāṁ rucirānanām kṛta-svastyayanāṁ tṛptām abhyanandad upāgatām
ŚB 4.27.3
tayopagūḍhaḥ parirabdha-kandharo raho ’numantrair apakṛṣṭa-cetanaḥ na kāla-raṁho bubudhe duratyayaṁ divā niśeti pramadā-parigrahaḥ
ŚB 4.27.3
dharmaḥ sv-anuṣṭhitaḥ puṁsāṁ viṣvaksena-kathāsu yaḥ notpādayed yadi ratiṁ śrama eva hi kevalam
ŚB 4.27.4
śayāna unnaddha-mado mahā-manā mahārha-talpe mahiṣī-bhujopadhiḥ tām eva vīro manute paraṁ yatas tamo-’bhibhūto na nijaṁ paraṁ ca yat
ŚB 4.27.4
mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati
ŚB 4.27.5
tayaivaṁ ramamāṇasya kāma-kaśmala-cetasaḥ kṣaṇārdham iva rājendra vyatikrāntaṁ navaṁ vayaḥ
ŚB 4.27.5
e-dhana, yauvana, putra, parijana, ithe ki āche paratīti re kamala-dala-jala, jīvana ṭalamala, bhaja huṁ hari-pada nīti re
ŚB 4.27.6
tasyām ajanayat putrān purañjanyāṁ purañjanaḥ śatāny ekādaśa virāḍ āyuṣo ’rdham athātyagāt
ŚB 4.27.7
duhitṝr daśottara-śataṁ pitṛ-mātṛ-yaśaskarīḥ śīlaudārya-guṇopetāḥ paurañjanyaḥ prajā-pate
ŚB 4.27.8
sa pañcāla-patiḥ putrān pitṛ-vaṁśa-vivardhanān dāraiḥ saṁyojayām āsa duhitṝḥ sadṛśair varaiḥ
ŚB 4.27.9
putrāṇāṁ cābhavan putrā ekaikasya śataṁ śatam yair vai paurañjano vaṁśaḥ pañcāleṣu samedhitaḥ