Skip to main content

Search

ŚB 4.25
The Descriptions of the Characteristics of King Purañjana
ŚB 4.25.1
maitreya uvāca iti sandiśya bhagavān bārhiṣadair abhipūjitaḥ paśyatāṁ rāja-putrāṇāṁ tatraivāntardadhe haraḥ
ŚB 4.25.2
rudra-gītaṁ bhagavataḥ stotraṁ sarve pracetasaḥ japantas te tapas tepur varṣāṇām ayutaṁ jale
ŚB 4.25.3
prācīnabarhiṣaṁ kṣattaḥ karmasv āsakta-mānasam nārado ’dhyātma-tattva-jñaḥ kṛpāluḥ pratyabodhayat
ŚB 4.25.4
śreyas tvaṁ katamad rājan karmaṇātmana īhase duḥkha-hāniḥ sukhāvāptiḥ śreyas tan neha ceṣyate
ŚB 4.25.4
janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna
ŚB 4.25.5
rājovāca na jānāmi mahā-bhāga paraṁ karmāpaviddha-dhīḥ brūhi me vimalaṁ jñānaṁ yena mucyeya karmabhiḥ
ŚB 4.25.5
sat-saṅga chāḍi’ kainu asate vilāsa te-kāraṇe lāgila ye karma-bandha-phāṅsa
ŚB 4.25.6
gṛheṣu kūṭa-dharmeṣu putra-dāra-dhanārtha-dhīḥ na paraṁ vindate mūḍho bhrāmyan saṁsāra-vartmasu
ŚB 4.25.7
nārada uvāca bhoḥ bhoḥ prajāpate rājan paśūn paśya tvayādhvare saṁjñāpitāñ jīva-saṅghān nirghṛṇena sahasraśaḥ
ŚB 4.25.8
ete tvāṁ sampratīkṣante smaranto vaiśasaṁ tava samparetam ayaḥ-kūṭaiś chindanty utthita-manyavaḥ
ŚB 4.25.9
atra te kathayiṣye ’mum itihāsaṁ purātanam purañjanasya caritaṁ nibodha gadato mama