Skip to main content

Search

ŚB 4.20.1
maitreya uvāca bhagavān api vaikuṇṭhaḥ sākaṁ maghavatā vibhuḥ yajñair yajña-patis tuṣṭo yajña-bhuk tam abhāṣata
ŚB 4.20.2
śrī-bhagavān uvāca eṣa te ’kārṣīd bhaṅgaṁ haya-medha-śatasya ha kṣamāpayata ātmānam amuṣya kṣantum arhasi
ŚB 4.20.3
sudhiyaḥ sādhavo loke naradeva narottamāḥ nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram
ŚB 4.20.3
na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ na karma-phala-saṁyogaṁ svabhāvas tu pravartate
ŚB 4.20.4
puruṣā yadi muhyanti tvādṛśā deva-māyayā śrama eva paraṁ jāto dīrghayā vṛddha-sevayā
ŚB 4.20.5
ataḥ kāyam imaṁ vidvān avidyā-kāma-karmabhiḥ ārabdha iti naivāsmin pratibuddho ’nuṣajjate
ŚB 4.20.5
traiguṇya-viṣayā vedā nistraiguṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān
ŚB 4.20.6
asaṁsaktaḥ śarīre ’sminn amunotpādite gṛhe apatye draviṇe vāpi kaḥ kuryān mamatāṁ budhaḥ
ŚB 4.20.7
ekaḥ śuddhaḥ svayaṁ-jyotir nirguṇo ’sau guṇāśrayaḥ sarva-go ’nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ
ŚB 4.20.8
ya evaṁ santam ātmānam ātma-sthaṁ veda pūruṣaḥ nājyate prakṛti-stho ’pi tad-guṇaiḥ sa mayi sthitaḥ
ŚB 4.20.8
māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
ŚB 4.20.9
yaḥ sva-dharmeṇa māṁ nityaṁ nirāśīḥ śraddhayānvitaḥ bhajate śanakais tasya mano rājan prasīdati