Skip to main content

Search

ŚB 4.16.1
maitreya uvāca iti bruvāṇaṁ nṛpatiṁ gāyakā muni-coditāḥ tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā
ŚB 4.16.1
The great sage Maitreya continued: While King Pṛthu thus spoke, the humility of his nectarean speeches pleased the reciters very …
ŚB 4.16.2
nālaṁ vayaṁ te mahimānuvarṇane yo deva-varyo ’vatatāra māyayā venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ
ŚB 4.16.2
The reciters continued: Dear King, you are a direct incarnation of the Supreme Personality of Godhead, Lord Viṣṇu, and by …
ŚB 4.16.3
athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ yathopadeśaṁ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṁ vitanmahi
ŚB 4.16.3
Although we are unable to glorify you adequately, we nonetheless have a transcendental taste for glorifying your activities. We shall …
ŚB 4.16.4
eṣa dharma-bhṛtāṁ śreṣṭho lokaṁ dharme ’nuvartayan goptā ca dharma-setūnāṁ śāstā tat-paripanthinām
ŚB 4.16.4
This King, Mahārāja Pṛthu, is the best amongst those who are following religious principles. As such, he will engage everyone …
ŚB 4.16.5
eṣa vai loka-pālānāṁ bibharty ekas tanau tanūḥ kāle kāle yathā-bhāgaṁ lokayor ubhayor hitam
ŚB 4.16.5
This King alone, in his own body, will be able in due course of time to maintain all living entities …
ŚB 4.16.5
annād bhavanti bhūtāni parjanyād anna-sambhavaḥ yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ
ŚB 4.16.5
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā