Skip to main content

Search

ŚB 4.15.1
maitreya uvāca atha tasya punar viprair aputrasya mahīpateḥ bāhubhyāṁ mathyamānābhyāṁ mithunaṁ samapadyata
ŚB 4.15.1
The great sage Maitreya continued: My dear Vidura, thus the brāhmaṇas and the great sages again churned the two arms …
ŚB 4.15.2
tad dṛṣṭvā mithunaṁ jātam ṛṣayo brahma-vādinaḥ ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām
ŚB 4.15.2
The great sages were highly learned in Vedic knowledge. When they saw the male and female born of the arms …
ŚB 4.15.3
ṛṣaya ūcuḥ eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī iyaṁ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī
ŚB 4.15.3
The great sages said: The male is a plenary expansion of the power of Lord Viṣṇu, who maintains the entire …
ŚB 4.15.4
ayaṁ tu prathamo rājñāṁ pumān prathayitā yaśaḥ pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ
ŚB 4.15.4
Of the two, the male will be able to expand his reputation throughout the world. His name will be Pṛthu. …
ŚB 4.15.5
iyaṁ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā arcir nāma varārohā pṛthum evāvarundhatī
ŚB 4.15.5
The female has such beautiful teeth and beautiful qualities that she will actually beautify the ornaments she wears. Her name …
ŚB 4.15.6
eṣa sākṣād dharer aṁśo jāto loka-rirakṣayā iyaṁ ca tat-parā hi śrīr anujajñe ’napāyinī
ŚB 4.15.6
In the form of King Pṛthu, the Supreme Personality of Godhead has appeared through a part of His potency to …