Skip to main content

Search

ŚB 4.11.1
maitreya uvāca niśamya gadatām evam ṛṣīṇāṁ dhanuṣi dhruvaḥ sandadhe ’stram upaspṛśya yan nārāyaṇa-nirmitam
ŚB 4.11.2
sandhīyamāna etasmin māyā guhyaka-nirmitāḥ kṣipraṁ vineśur vidura kleśā jñānodaye yathā
ŚB 4.11.3
tasyārṣāstraṁ dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṁsa-vāsasaḥ viniḥsṛtā āviviśur dviṣad-balaṁ yathā vanaṁ bhīma-ravāḥ śikhaṇḍinaḥ
ŚB 4.11.4
tais tigma-dhāraiḥ pradhane śilī-mukhair itas tataḥ puṇya-janā upadrutāḥ tam abhyadhāvan kupitā udāyudhāḥ suparṇam unnaddha-phaṇā ivāhayaḥ
ŚB 4.11.5
sa tān pṛṣatkair abhidhāvato mṛdhe nikṛtta-bāhūru-śirodharodarān nināya lokaṁ param arka-maṇḍalaṁ vrajanti nirbhidya yam ūrdhva-retasaḥ
ŚB 4.11.6
tān hanyamānān abhivīkṣya guhyakān anāgasaś citra-rathena bhūriśaḥ auttānapādiṁ kṛpayā pitāmaho manur jagādopagataḥ saharṣibhiḥ
ŚB 4.11.7
manur uvāca alaṁ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā yena puṇya-janān etān avadhīs tvam anāgasaḥ
ŚB 4.11.8
nāsmat-kulocitaṁ tāta karmaitat sad-vigarhitam vadho yad upadevānām ārabdhas te ’kṛtainasām
ŚB 4.11.9
nanv ekasyāparādhena prasaṅgād bahavo hatāḥ bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala
ŚB 4.11.10
nāyaṁ mārgo hi sādhūnāṁ hṛṣīkeśānuvartinām yad ātmānaṁ parāg gṛhya paśuvad bhūta-vaiśasam
ŚB 4.11.11
sarva-bhūtātma-bhāvena bhūtāvāsaṁ hariṁ bhavān ārādhyāpa durārādhyaṁ viṣṇos tat paramaṁ padam
ŚB 4.11.12
sa tvaṁ harer anudhyātas tat-puṁsām api sammataḥ kathaṁ tv avadyaṁ kṛtavān anuśikṣan satāṁ vratam