Skip to main content

Search

ŚB 4.7.55
maitreya uvāca evaṁ bhagavatādiṣṭaḥ prajāpati-patir harim arcitvā kratunā svena devān ubhayato ’yajat
ŚB 4.7.56
rudraṁ ca svena bhāgena hy upādhāvat samāhitaḥ karmaṇodavasānena somapān itarān api udavasya sahartvigbhiḥ sasnāv avabhṛthaṁ tataḥ
ŚB 4.7.57
tasmā apy anubhāvena svenaivāvāpta-rādhase dharma eva matiṁ dattvā tridaśās te divaṁ yayuḥ
ŚB 4.7.58
evaṁ dākṣāyaṇī hitvā satī pūrva-kalevaram jajñe himavataḥ kṣetre menāyām iti śuśruma
ŚB 4.7.59
tam eva dayitaṁ bhūya āvṛṅkte patim ambikā ananya-bhāvaika-gatiṁ śaktiḥ supteva pūruṣam
ŚB 4.7.60
etad bhagavataḥ śambhoḥ karma dakṣādhvara-druhaḥ śrutaṁ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ
ŚB 4.7.61
idaṁ pavitraṁ param īśa-ceṣṭitaṁ yaśasyam āyuṣyam aghaugha-marṣaṇam yo nityadākarṇya naro ’nukīrtayed dhunoty aghaṁ kaurava bhakti-bhāvataḥ
ŚB 4.7.1
maitreya uvāca ity ajenānunītena bhavena parituṣyatā abhyadhāyi mahā-bāho prahasya śrūyatām iti
ŚB 4.7.2
mahādeva uvāca nāghaṁ prajeśa bālānāṁ varṇaye nānucintaye deva-māyābhibhūtānāṁ daṇḍas tatra dhṛto mayā
ŚB 4.7.3
prajāpater dagdha-śīrṣṇo bhavatv aja-mukhaṁ śiraḥ mitrasya cakṣuṣekṣeta bhāgaṁ svaṁ barhiṣo bhagaḥ
ŚB 4.7.4
pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk devāḥ prakṛta-sarvāṅgā ye ma uccheṣaṇaṁ daduḥ
ŚB 4.7.5
bāhubhyām aśvinoḥ pūṣṇo hastābhyāṁ kṛta-bāhavaḥ bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet