Skip to main content

Search

ŚB 12.12
In this chapter, Śrī Sūta Gosvāmī summarizes the subjects discussed in Śrīmad-Bhāgavatam.
ŚB 12.12
The Supreme Lord, Śrī Hari, personally removes all the distress of a person who hears about His glories. Whatever words …
ŚB 12.12
By chanting and hearing the countless names of Lord Śrī Hari, which describe His glorious qualities, all human beings can …
ŚB 12.12
Sūta Gosvāmī then states that previously, in the assembly of Mahārāja Parīkṣit, he heard from the mouth of Śrī Śukadeva …
ŚB 12.12
Finally, Śrī Sūta offers obeisances to the unborn and unlimited Supreme Soul, Śrī Kṛṣṇa, as well as to Śrī Śukadeva, …
ŚB 12.12.1
sūta uvāca namo dharmāya mahate namaḥ kṛṣṇāya vedhase brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān
ŚB 12.12.1
In this Twelfth Chapter of the Twelfth Canto, Sūta Gosvāmī will summarize all the topics of Śrīmad-Bhāgavatam, beginning from the …
ŚB 12.12.2
etad vaḥ kathitaṁ viprā viṣṇoś caritam adbhutam bhavadbhir yad ahaṁ pṛṣṭo narāṇāṁ puruṣocitam
ŚB 12.12.2
The words narāṇāṁ puruṣocitam indicate that men and women who actually come to the standard of human life hear and …
ŚB 12.12.3
atra saṅkīrtitaḥ sākṣāt sarva-pāpa-haro hariḥ nārāyaṇo hṛṣīkeśo bhagavān sātvatāṁ patiḥ
ŚB 12.12.3
Lord Kṛṣṇa’s many holy names indicate His extraordinary transcendental qualities. The name Hari indicates that the Lord removes all sins …
ŚB 12.12.4
atra brahma paraṁ guhyaṁ jagataḥ prabhavāpyayam jñānaṁ ca tad-upākhyānaṁ proktaṁ vijñāna-saṁyutam