Skip to main content

Search

ŚB 11.27
In this chapter the Supreme Personality of Godhead explains the process of kriyā-yoga, or Deity worship.
ŚB 11.27
Worshiping the Deity form of the Supreme Lord automatically brings purity and satisfaction to the mind. Thus it is the …
ŚB 11.27
There are three varieties of arcana, Deity worship, based on either the original Vedas, the secondary tantras, or a combination …
ŚB 11.27
The details of the worshiping process are as follows: The devotee should bathe both physically and by chanting mantras, and …
ŚB 11.27
Included in this method of Deity worship are the proper installation of the transcendental Deity by constructing a fine temple, …
ŚB 11.27.1
śrī-uddhava uvāca kriyā-yogaṁ samācakṣva bhavad-ārādhanaṁ prabho yasmāt tvāṁ ye yathārcanti sātvatāḥ sātvatarṣabha
ŚB 11.27.1
In addition to performing their prescribed duties, devotees of the Lord engage in regulated worship of the Lord in His …
ŚB 11.27.2
etad vadanti munayo muhur niḥśreyasaṁ nṛṇām nārado bhagavān vyāsa ācāryo ’ṅgirasaḥ sutaḥ
ŚB 11.27.3-4
niḥsṛtaṁ te mukhāmbhojād yad āha bhagavān ajaḥ putrebhyo bhṛgu-mukhyebhyo devyai ca bhagavān bhavaḥ
ŚB 11.27.3-4
etad vai sarva-varṇānām āśramāṇāṁ ca sammatam śreyasām uttamaṁ manye strī-śūdrāṇāṁ ca māna-da
ŚB 11.27.5
etat kamala-patrākṣa karma-bandha-vimocanam bhaktāya cānuraktāya brūhi viśveśvareśvara
ŚB 11.27.6
śrī-bhagavān uvāca na hy anto ’nanta-pārasya karma-kāṇḍasya coddhava saṅkṣiptaṁ varṇayiṣyāmi yathāvad anupūrvaśaḥ