Skip to main content

Search

ŚB 10.75.31
ekadāntaḥ-pure tasya vīkṣya duryodhanaḥ śriyam atapyad rājasūyasya mahitvaṁ cācyutātmanaḥ
ŚB 10.59.33
kanyā-pure sa kanyānāṁ ṣoḍaśātulya-vikramaḥ śatādhikāni dadṛśe sahasrāṇi mahā-mate
ŚB 10.62.23-24
gūḍhaḥ kanyā-pure śaśvat- pravṛddha-snehayā tayā nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ
ŚB 10.61.18
tanayā hareḥ pradyamnāc cāniruddho ’bhūd rukmavatyāṁ mahā-balaḥ putryāṁ tu rukmiṇo rājan nāmnā bhojakaṭe pure
ŚB 10.62.2
tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā mānyo vadānyo dhīmāṁś ca satya-sandho dṛḍha-vrataḥ śoṇitākhye pure