Skip to main content

Search

ŚB 10.55.1
śrī-śuka uvāca kāmas tu vāsudevāṁśo dagdhaḥ prāg rudra-manyunā dehopapattaye bhūyas tam eva pratyapadyata
ŚB 10.55.1
Śukadeva Gosvāmī said: Kāmadeva [Cupid], an expansion of Vāsudeva, had previously been burned to ashes by Rudra’s anger. Now, to …
ŚB 10.55.1
yatrāsau saṁsthitaḥ kṛṣṇas tribhiḥ śaktyā samāhitaḥ rāmāniruddha-pradyumnai rukmiṇyā sahito vibhuḥ
ŚB 10.55.2
sa eva jāto vaidarbhyāṁ kṛṣṇa-vīrya-samudbhavaḥ pradyumna iti vikhyātaḥ sarvato ’navamaḥ pituḥ
ŚB 10.55.2
He took birth in the womb of Vaidarbhī from the seed of Lord Kṛṣṇa and received the name Pradyumna. In …
ŚB 10.55.3
taṁ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam sa viditvātmanaḥ śatruṁ prāsyodanvaty agād gṛham
ŚB 10.55.3
The demon Śambara, who could assume any form he desired, kidnapped the infant before He was even ten days old. …
ŚB 10.55.4
taṁ nirjagāra balavān mīnaḥ so ’py aparaiḥ saha vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ
ŚB 10.55.4
A powerful fish swallowed Pradyumna, and this fish, along with others, was caught in a huge net and seized by …
ŚB 10.55.5
taṁ śambarāya kaivartā upājahrur upāyanam sūdā mahānasaṁ nītvā- vadyan sudhitinādbhutam
ŚB 10.55.5
The fishermen presented that extraordinary fish to Śambara, who had his cooks bring it to the kitchen, where they began …
ŚB 10.55.6
dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan nārado ’kathayat sarvaṁ tasyāḥ śaṅkita-cetasaḥ bālasya tattvam utpattiṁ matsyodara-niveśanam