Skip to main content

Search

ŚB 8.24.37
ahaṁ tvām ṛṣibhiḥ sārdhaṁ saha-nāvam udanvati vikarṣan vicariṣyāmi yāvad brāhmī niśā prabho
ŚB 8.24.37
Pulling the boat, with you and all the ṛṣis in it, O King, I shall travel in the water of …
ŚB 8.24.37
This particular devastation actually took place not during the night of Lord Brahmā but during his day, for it was …
ŚB 8.24.37
madhye manvantarasyaiva muneḥ śāpān manuṁ prati pralayo ’sau babhūveti purāṇe kvacid īryate
ŚB 8.24.37
ayam ākasmiko jātaś cākṣuṣasyāntare manoḥ pralayaḥ padmanābhasya līlayeti ca kutracit
ŚB 8.24.37
sarva-manvantarasyānte pralayo niścitaṁ bhavet viṣṇu-dharmottare tv etat mārkaṇḍeyeṇa bhāṣitam
ŚB 8.24.37
manor ante layo nāsti manave ’darśi māyayā viṣṇuneti bruvāṇais tu svāmibhir naiṣa manyate
ŚB 8.24.37
aham — I; tvām — unto you; ṛṣibhiḥ — with all the saintly persons; sārdham — all together; saha — …