Skip to main content

Search

ŚB 8.12.1-2
the form of a woman; dānavān — the demons; mohayitvā — enchanting; sura-gaṇān — unto the demigods; hariḥ
ŚB 8.12.3
being comfortably situated; uvāca — said; idam — this; pratipūjya — offering respect; smayan — smiling; harim
ŚB 8.12.1-2
śrī-bādarāyaṇir uvāca vṛṣa-dhvajo niśamyedaṁ yoṣid-rūpeṇa dānavān mohayitvā sura-gaṇān hariḥ somam apāyayat
ŚB 8.12.3
sabhājito bhagavatā sādaraṁ somayā bhavaḥ sūpaviṣṭa uvācedaṁ pratipūjya smayan harim
ŚB 8.12.8
prāpañcikatayā buddhyā hari-sambandhi-vastunaḥ mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate