Skip to main content

Search

ŚB 8.9.1
śrī-śuka uvāca te ’nyonyato ’surāḥ pātraṁ harantas tyakta-sauhṛdāḥ kṣipanto dasyu-dharmāṇa āyāntīṁ dadṛśuḥ striyam
ŚB 8.9.2
aho rūpam aho dhāma aho asyā navaṁ vayaḥ iti te tām abhidrutya papracchur jāta-hṛc-chayāḥ
ŚB 8.9.3
kā tvaṁ kañja-palāśākṣi kuto vā kiṁ cikīrṣasi kasyāsi vada vāmoru mathnatīva manāṁsi naḥ
ŚB 8.9.4
na vayaṁ tvāmarair daityaiḥ siddha-gandharva-cāraṇaiḥ nāspṛṣṭa-pūrvāṁ jānīmo lokeśaiś ca kuto nṛbhiḥ
ŚB 8.9.5
nūnaṁ tvaṁ vidhinā subhrūḥ preṣitāsi śarīriṇām sarvendriya-manaḥ-prītiṁ vidhātuṁ saghṛṇena kim
ŚB 8.9.6
sā tvaṁ naḥ spardhamānānām eka-vastuni mānini jñātīnāṁ baddha-vairāṇāṁ śaṁ vidhatsva sumadhyame
ŚB 8.9.7
vayaṁ kaśyapa-dāyādā bhrātaraḥ kṛta-pauruṣāḥ vibhajasva yathā-nyāyaṁ naiva bhedo yathā bhavet
ŚB 8.9.8
ity upāmantrito daityair māyā-yoṣid-vapur hariḥ prahasya rucirāpāṅgair nirīkṣann idam abravīt
ŚB 8.9.9
śrī-bhagavān uvāca kathaṁ kaśyapa-dāyādāḥ puṁścalyāṁ mayi saṅgatāḥ viśvāsaṁ paṇḍito jātu kāminīṣu na yāti hi
ŚB 8.9.10
sālāvṛkāṇāṁ strīṇāṁ ca svairiṇīnāṁ sura-dviṣaḥ sakhyāny āhur anityāni nūtnaṁ nūtnaṁ vicinvatām
ŚB 8.9.11
śrī-śuka uvāca iti te kṣvelitais tasyā āśvasta-manaso ’surāḥ jahasur bhāva-gambhīraṁ daduś cāmṛta-bhājanam
ŚB 8.9.12
tato gṛhītvāmṛta-bhājanaṁ harir babhāṣa īṣat-smita-śobhayā girā yady abhyupetaṁ kva ca sādhv asādhu vā kṛtaṁ mayā vo vibhaje sudhām imām