Skip to main content

Search

ŚB 8.8.34
saḥ — he; vai — indeed; bhagavataḥ — of the Supreme Personality of Godhead; sākṣāt — directly; viṣṇoḥ — of …
ŚB 8.8.34
sa vai bhagavataḥ sākṣād viṣṇor aṁśāṁśa-sambhavaḥ dhanvantarir iti khyāta āyur-veda-dṛg ijya-bhāk
ŚB 8.8.34
This person was Dhanvantari, a plenary portion of a plenary portion of Lord Viṣṇu. He was very conversant with the …
ŚB 8.8.34
Śrīla Madhvācārya remarks:
ŚB 8.8.34
teṣāṁ satyāc cālanārthaṁ harir dhanvantarir vibhuḥ samartho ’py asurāṇāṁ tu sva-hastād amucat sudhām
ŚB 8.8.34
Dhanvantari, who was carrying the jug containing nectar, was a plenary incarnation of the Supreme Personality of Godhead, but although …