Skip to main content

Search

ŚB 8.3.20-21
ekāntinaḥ — unalloyed devotees (who have no desire other than Kṛṣṇa consciousness); yasya — the Lord, of whom; na — …
ŚB 8.3.20-21
ekāntino yasya na kañcanārthaṁ vāñchanti ye vai bhagavat-prapannāḥ aty-adbhutaṁ tac-caritaṁ sumaṅgalaṁ gāyanta ānanda-samudra-magnāḥ
ŚB 8.3.20-21
tam akṣaraṁ brahma paraṁ pareśam avyaktam ādhyātmika-yoga-gamyam atīndriyaṁ sūkṣmam ivātidūram anantam ādyaṁ paripūrṇam īḍe
ŚB 8.3.20-21
Unalloyed devotees, who have no desire other than to serve the Lord, worship Him in full surrender and always hear …
ŚB 8.3.20-21
anyābhilāṣitā-śūnyaṁ
ŚB 8.3.20-21
jñāna-karmādy-anāvṛtam ānukūlyena kṛṣṇānu- śīlanaṁ bhaktir uttamā
ŚB 8.3.20-21
(Bhakti-rasāmṛta-sindhu 1.1.11)
ŚB 8.3.20-21
“One should render transcendental loving service to the Supreme Lord Kṛṣṇa favorably and without desire for material profit or gain …
ŚB 8.3.20-21
mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu
ŚB 8.3.20-21
“Now hear, O son of Pṛthā [Arjuna], how by practicing yoga in full consciousness of Me, with mind attached to …