Skip to main content

Search

ŚB 2.9.1
śrī-śuka uvāca ātma-māyām ṛte rājan parasyānubhavātmanaḥ na ghaṭetārtha-sambandhaḥ svapna-draṣṭur ivāñjasā
ŚB 2.9.2
bahu-rūpa ivābhāti māyayā bahu-rūpayā ramamāṇo guṇeṣv asyā mamāham iti manyate
ŚB 2.9.3
yarhi vāva mahimni sve parasmin kāla-māyayoḥ rameta gata-sammohas tyaktvodāste tadobhayam
ŚB 2.9.3
māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
ŚB 2.9.4
ātma-tattva-viśuddhy-arthaṁ yad āha bhagavān ṛtam brahmaṇe darśayan rūpam avyalīka-vratādṛtaḥ
ŚB 2.9.5
sa ādi-devo jagatāṁ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata tāṁ nādhyagacchad dṛśam atra sammatāṁ prapañca-nirmāṇa-vidhir yayā bhavet
ŚB 2.9.6
sa cintayan dvy-akṣaram ekadāmbhasy upāśṛṇod dvir-gaditaṁ vaco vibhuḥ sparśeṣu yat ṣoḍaśam ekaviṁśaṁ niṣkiñcanānāṁ nṛpa yad dhanaṁ viduḥ
ŚB 2.9.7
niśamya tad-vaktṛ-didṛkṣayā diśo vilokya tatrānyad apaśyamānaḥ svadhiṣṇyam āsthāya vimṛśya tad-dhitaṁ tapasy upādiṣṭa ivādadhe manaḥ
ŚB 2.9.8
divyaṁ sahasrābdam amogha-darśano jitānilātmā vijitobhayendriyaḥ atapyata smākhila-loka-tāpanaṁ tapas tapīyāṁs tapatāṁ samāhitaḥ
ŚB 2.9.9
tasmai sva-lokaṁ bhagavān sabhājitaḥ sandarśayām āsa paraṁ na yat-param vyapeta-saṅkleśa-vimoha-sādhvasaṁ sva-dṛṣṭavadbhir puruṣair abhiṣṭutam
ŚB 2.9.9
cintāmaṇi-prakara-sadmasu kalpavṛkṣa- lakṣāvṛteṣu surabhīr abhipālayantam lakṣmī-sahasra-śata-sambhrama-sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 2.9.10
pravartate yatra rajas tamas tayoḥ sattvaṁ ca miśraṁ na ca kāla-vikramaḥ na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ