Skip to main content

Search

ŚB 2.8.1
rājovāca brahmaṇā codito brahman guṇākhyāne ’guṇasya ca yasmai yasmai yathā prāha nārado deva-darśanaḥ
ŚB 2.8.2
etad veditum icchāmi tattvaṁ tattva-vidāṁ vara harer adbhuta-vīryasya kathā loka-sumaṅgalāḥ
ŚB 2.8.3
kathayasva mahābhāga yathāham akhilātmani kṛṣṇe niveśya niḥsaṅgaṁ manas tyakṣye kalevaram
ŚB 2.8.4
śṛṇvataḥ śraddhayā nityaṁ gṛṇataś ca sva-ceṣṭitam kālena nātidīrgheṇa bhagavān viśate hṛdi
ŚB 2.8.5
praviṣṭaḥ karṇa-randhreṇa svānāṁ bhāva-saroruham dhunoti śamalaṁ kṛṣṇaḥ salilasya yathā śarat
ŚB 2.8.6
dhautātmā puruṣaḥ kṛṣṇa- pāda-mūlaṁ na muñcati mukta-sarva-parikleśaḥ pānthaḥ sva-śaraṇaṁ yathā
ŚB 2.8.7
yad adhātu-mato brahman dehārambho ’sya dhātubhiḥ yadṛcchayā hetunā vā bhavanto jānate yathā
ŚB 2.8.8
āsīd yad-udarāt padmaṁ loka-saṁsthāna-lakṣaṇam yāvān ayaṁ vai puruṣa iyattāvayavaiḥ pṛthak tāvān asāv iti proktaḥ saṁsthāvayavavān iva
ŚB 2.8.9
ajaḥ sṛjati bhūtāni bhūtātmā yad-anugrahāt dadṛśe yena tad-rūpaṁ nābhi-padma-samudbhavaḥ
ŚB 2.8.10
sa cāpi yatra puruṣo viśva-sthity-udbhavāpyayaḥ muktvātma-māyāṁ māyeśaḥ śete sarva-guhāśayaḥ
ŚB 2.8.11
puruṣāvayavair lokāḥ sapālāḥ pūrva-kalpitāḥ lokair amuṣyāvayavāḥ sa-pālair iti śuśruma
ŚB 2.8.12
yāvān kalpo vikalpo vā yathā kālo ’numīyate bhūta-bhavya-bhavac-chabda āyur-mānaṁ ca yat sataḥ