Skip to main content

Search

ŚB 2.6.1
brahmovāca vācāṁ vahner mukhaṁ kṣetraṁ chandasāṁ sapta dhātavaḥ havya-kavyāmṛtānnānāṁ jihvā sarva-rasasya ca
ŚB 2.6.1
sarvopādhi-vinirmuktaṁ tat-paratvena nirmalam hṛṣīkeṇa hṛṣīkeśa- sevanaṁ bhaktir ucyate
ŚB 2.6.2
sarvāsūnāṁ ca vāyoś ca tan-nāse paramāyaṇe aśvinor oṣadhīnāṁ ca ghrāṇo moda-pramodayoḥ
ŚB 2.6.3
rūpāṇāṁ tejasāṁ cakṣur divaḥ sūryasya cākṣiṇī karṇau diśāṁ ca tīrthānāṁ śrotram ākāśa-śabdayoḥ
ŚB 2.6.4
tad-gātraṁ vastu-sārāṇāṁ saubhagasya ca bhājanam tvag asya sparśa-vāyoś ca sarva-medhasya caiva hi
ŚB 2.6.5
romāṇy udbhijja-jātīnāṁ yair vā yajñas tu sambhṛtaḥ keśa-śmaśru-nakhāny asya śilā-lohābhra-vidyutām
ŚB 2.6.6
bāhavo loka-pālānāṁ prāyaśaḥ kṣema-karmaṇām
ŚB 2.6.6
yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam
ŚB 2.6.6
athavā bahunaitena kiṁ jñātena tavārjuna viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat
ŚB 2.6.7
vikramo bhūr bhuvaḥ svaś ca kṣemasya śaraṇasya ca sarva-kāma-varasyāpi hareś caraṇa āspadam
ŚB 2.6.8
apāṁ vīryasya sargasya parjanyasya prajāpateḥ puṁsaḥ śiśna upasthas tu prajāty-ānanda-nirvṛteḥ
ŚB 2.6.9
pāyur yamasya mitrasya parimokṣasya nārada hiṁsāyā nirṛter mṛtyor nirayasya gudaṁ smṛtaḥ