Skip to main content

Search

ŚB 2.5.1
nārada uvāca deva-deva namas te ’stu bhūta-bhāvana pūrvaja tad vijānīhi yaj jñānam ātma-tattva-nidarśanam
ŚB 2.5.2
yad rūpaṁ yad adhiṣṭhānaṁ yataḥ sṛṣṭam idaṁ prabho yat saṁsthaṁ yat paraṁ yac ca tat tattvaṁ vada tattvataḥ
ŚB 2.5.3
sarvaṁ hy etad bhavān veda bhūta-bhavya-bhavat-prabhuḥ karāmalaka-vad viśvaṁ vijñānāvasitaṁ tava
ŚB 2.5.4
yad-vijñāno yad-ādhāro yat-paras tvaṁ yad-ātmakaḥ ekaḥ sṛjasi bhūtāni bhūtair evātma-māyayā
ŚB 2.5.5
ātman bhāvayase tāni na parābhāvayan svayam ātma-śaktim avaṣṭabhya ūrṇanābhir ivāklamaḥ
ŚB 2.5.6
nāhaṁ veda paraṁ hy asmin nāparaṁ na samaṁ vibho nāma-rūpa-guṇair bhāvyaṁ sad-asat kiñcid anyataḥ
ŚB 2.5.7
sa bhavān acarad ghoraṁ yat tapaḥ susamāhitaḥ tena khedayase nas tvaṁ parā-śaṅkāṁ ca yacchasi
ŚB 2.5.8
etan me pṛcchataḥ sarvaṁ sarva-jña sakaleśvara vijānīhi yathaivedam ahaṁ budhye ’nuśāsitaḥ
ŚB 2.5.9
brahmovāca samyak kāruṇikasyedaṁ vatsa te vicikitsitam yad ahaṁ coditaḥ saumya bhagavad-vīrya-darśane
ŚB 2.5.10
nānṛtaṁ tava tac cāpi yathā māṁ prabravīṣi bhoḥ avijñāya paraṁ matta etāvat tvaṁ yato hi me
ŚB 2.5.11
yena sva-rociṣā viśvaṁ rocitaṁ rocayāmy aham yathārko ’gnir yathā somo yatharkṣa-graha-tārakāḥ
ŚB 2.5.11
yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi