Skip to main content

Search

ŚB 2.4.1
sūta uvāca vaiyāsaker iti vacas tattva-niścayam ātmanaḥ upadhārya matiṁ kṛṣṇe auttareyaḥ satīṁ vyadhāt
ŚB 2.4.2
ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu rājye cāvikale nityaṁ virūḍhāṁ mamatāṁ jahau
ŚB 2.4.3-4
papraccha cemam evārthaṁ yan māṁ pṛcchatha sattamāḥ kṛṣṇānubhāva-śravaṇe śraddadhāno mahā-manāḥ
ŚB 2.4.3-4
saṁsthāṁ vijñāya sannyasya karma trai-vargikaṁ ca yat vāsudeve bhagavati ātma-bhāvaṁ dṛḍhaṁ gataḥ
ŚB 2.4.3-4
āśliṣya vā pāda-ratāṁ pinaṣṭu mām adarśanān marma-hatāṁ karotu vā yathā tathā vā vidadhātu lampaṭo mat-prāṇa-nāthas tu sa eva nāparaḥ
ŚB 2.4.3-4
viracaya mayi daṇḍaṁ dīna-bandho dayāmī vā gatir iha na bhavattaḥ kācid anyā mamāsti nipatatu śata-koṭi-nirbharaṁ vā navāmbhaḥ tad api kila-payodaḥ …
ŚB 2.4.3-4
sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṁ namo bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṁ kṣamaḥ kṣamyatām yatra kvāpi niṣadya yādava-kulottamasya …
ŚB 2.4.3-4
mugdhaṁ māṁ nigadantu nīti-nipuṇā bhrāntaṁ muhur vaidikāḥ mandaṁ bāndhava-sañcayā jaḍa-dhiyaṁ muktādarāḥ sodarāḥ unmattaṁ dhanino viveka-caturāḥ kāmam mahā-dāmbhikam moktuṁ na kṣāmate …
ŚB 2.4.3-4
dharmārtha-kāma iti yo ’bhihitas trivarga īkṣā trayī naya-damau vividhā ca vārtā manye tad etad akhilaṁ nigamasya satyaṁ svātmārpaṇaṁ sva-suhṛdaḥ paramasya …
ŚB 2.4.5
rājovāca samīcīnaṁ vaco brahman sarva-jñasya tavānagha tamo viśīryate mahyaṁ hareḥ kathayataḥ kathām
ŚB 2.4.5
yasya deve parā bhaktir yathā deve tathā gurau tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ
ŚB 2.4.6
bhūya eva vivitsāmi bhagavān ātma-māyayā yathedaṁ sṛjate viśvaṁ durvibhāvyam adhīśvaraiḥ