Skip to main content

Search

ŚB 2.3.1
śrī-śuka uvāca evam etan nigaditaṁ pṛṣṭavān yad bhavān mama nṛṇāṁ yan mriyamāṇānāṁ manuṣyeṣu manīṣiṇām
ŚB 2.3.2-7
brahma-varcasa-kāmas tu yajeta brahmaṇaḥ patim indram indriya-kāmas tu prajā-kāmaḥ prajāpatīn
ŚB 2.3.2-7
devīṁ māyāṁ tu śrī-kāmas tejas-kāmo vibhāvasum vasu-kāmo vasūn rudrān vīrya-kāmo ’tha vīryavān
ŚB 2.3.2-7
annādya-kāmas tv aditiṁ svarga-kāmo ’diteḥ sutān viśvān devān rājya-kāmaḥ sādhyān saṁsādhako viśām
ŚB 2.3.2-7
āyuṣ-kāmo ’śvinau devau puṣṭi-kāma ilāṁ yajet pratiṣṭhā-kāmaḥ puruṣo rodasī loka-mātarau
ŚB 2.3.2-7
rūpābhikāmo gandharvān strī-kāmo ’psara urvaśīm ādhipatya-kāmaḥ sarveṣāṁ yajeta parameṣṭhinam
ŚB 2.3.2-7
yajñaṁ yajed yaśas-kāmaḥ kośa-kāmaḥ pracetasam vidyā-kāmas tu giriśaṁ dāmpatyārtha umāṁ satīm
ŚB 2.3.8
dharmārtha uttama-ślokaṁ tantuḥ tanvan pitṝn yajet rakṣā-kāmaḥ puṇya-janān ojas-kāmo marud-gaṇān
ŚB 2.3.9
rājya-kāmo manūn devān nirṛtiṁ tv abhicaran yajet kāma-kāmo yajet somam akāmaḥ puruṣaṁ param
ŚB 2.3.10
akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ tīvreṇa bhakti-yogena yajeta puruṣaṁ param
ŚB 2.3.11
etāvān eva yajatām iha niḥśreyasodayaḥ bhagavaty acalo bhāvo yad bhāgavata-saṅgataḥ
ŚB 2.3.11
yānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām