Skip to main content

Search

ŚB 2.2.1
śrī-śuka uvāca evaṁ purā dhāraṇayātma-yonir naṣṭāṁ smṛtiṁ pratyavarudhya tuṣṭāt tathā sasarjedam amogha-dṛṣṭir yathāpyayāt prāg vyavasāya-buddhiḥ
ŚB 2.2.2
śābdasya hi brahmaṇa eṣa panthā yan nāmabhir dhyāyati dhīr apārthaiḥ paribhramaṁs tatra na vindate ’rthān māyāmaye vāsanayā śayānaḥ
ŚB 2.2.3
ataḥ kavir nāmasu yāvad arthaḥ syād apramatto vyavasāya-buddhiḥ siddhe ’nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ
ŚB 2.2.4
satyāṁ kṣitau kiṁ kaśipoḥ prayāsair bāhau svasiddhe hy upabarhaṇaiḥ kim saty añjalau kiṁ purudhānna-pātryā dig-valkalādau sati kiṁ dukūlaiḥ
ŚB 2.2.5
cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁ naivāṅghripāḥ para-bhṛtaḥ sarito ’py aśuṣyan ruddhā guhāḥ kim ajito ’vati nopasannān kasmād bhajanti …
ŚB 2.2.6
evaṁ sva-citte svata eva siddha ātmā priyo ’rtho bhagavān anantaḥ taṁ nirvṛto niyatārtho bhajeta saṁsāra-hetūparamaś ca yatra
ŚB 2.2.7
kas tāṁ tv anādṛtya parānucintām ṛte paśūn asatīṁ nāma kuryāt paśyañ janaṁ patitaṁ vaitaraṇyāṁ sva-karmajān paritāpāñ juṣāṇam
ŚB 2.2.8
kecit sva-dehāntar-hṛdayāvakāśe prādeśa-mātraṁ puruṣaṁ vasantam catur-bhujaṁ kañja-rathāṅga-śaṅkha- gadā-dharaṁ dhāraṇayā smaranti
ŚB 2.2.9
prasanna-vaktraṁ nalināyatekṣaṇaṁ kadamba-kiñjalka-piśaṅga-vāsasam lasan-mahā-ratna-hiraṇmayāṅgadaṁ sphuran-mahā-ratna-kirīṭa-kuṇḍalam
ŚB 2.2.10
unnidra-hṛt-paṅkaja-karṇikālaye yogeśvarāsthāpita-pāda-pallavam śrī-lakṣaṇaṁ kaustubha-ratna-kandharam amlāna-lakṣmyā vana-mālayācitam
ŚB 2.2.11
vibhūṣitaṁ mekhalayāṅgulīyakair mahā-dhanair nūpura-kaṅkaṇādibhiḥ snigdhāmalākuñcita-nīla-kuntalair virocamānānana-hāsa-peśalam
ŚB 2.2.12
adīna-līlā-hasitekṣaṇollasad- bhrū-bhaṅga-saṁsūcita-bhūry-anugraham īkṣeta cintāmayam enam īśvaraṁ yāvan mano dhāraṇayāvatiṣṭhate