Skip to main content

Search

ŚB 3.32
Entanglement in Fruitive Activities
ŚB 3.32.1
kapila uvāca atha yo gṛha-medhīyān dharmān evāvasan gṛhe kāmam arthaṁ ca dharmān svān dogdhi bhūyaḥ piparti tān
ŚB 3.32.2
sa cāpi bhagavad-dharmāt kāma-mūḍhaḥ parāṅ-mukhaḥ yajate kratubhir devān pitṝṁś ca śraddhayānvitaḥ
ŚB 3.32.3
tac-chraddhayākrānta-matiḥ pitṛ-deva-vrataḥ pumān gatvā cāndramasaṁ lokaṁ soma-pāḥ punar eṣyati
ŚB 3.32.4
yadā cāhīndra-śayyāyāṁ śete ’nantāsano hariḥ tadā lokā layaṁ yānti ta ete gṛha-medhinām
ŚB 3.32.5
ye sva-dharmān na duhyanti dhīrāḥ kāmārtha-hetave niḥsaṅgā nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ
ŚB 3.32.6
nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ sva-dharmāptena sattvena pariśuddhena cetasā
ŚB 3.32.7
sūrya-dvāreṇa te yānti puruṣaṁ viśvato-mukham parāvareśaṁ prakṛtim asyotpatty-anta-bhāvanam
ŚB 3.32.8
dvi-parārdhāvasāne yaḥ pralayo brahmaṇas tu te tāvad adhyāsate lokaṁ parasya para-cintakāḥ
ŚB 3.32.9
kṣmāmbho-’nalānila-viyan-mana-indriyārtha- bhūtādibhiḥ parivṛtaṁ pratisañjihīrṣuḥ avyākṛtaṁ viśati yarhi guṇa-trayātmā kālaṁ parākhyam anubhūya paraḥ svayambhūḥ
ŚB 3.32.10
evaṁ paretya bhagavantam anupraviṣṭā ye yogino jita-marun-manaso virāgāḥ tenaiva sākam amṛtaṁ puruṣaṁ purāṇaṁ brahma pradhānam upayānty agatābhimānāḥ
ŚB 3.32.11
atha taṁ sarva-bhūtānāṁ hṛt-padmeṣu kṛtālayam śrutānubhāvaṁ śaraṇaṁ vraja bhāvena bhāmini