Skip to main content

Search

Bg. 16
The Divine and Demoniac Natures
Bg. 16.1-3
śrī-bhagavān uvāca abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam
Bg. 16.1-3
ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam
Bg. 16.1-3
tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata
Bg. 16.1-3
The Supreme Personality of Godhead said: Fearlessness; purification of one’s existence; cultivation of spiritual knowledge; charity; self-control; performance of sacrifice; …
Bg. 16.4
dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha sampadam āsurīm
Bg. 16.4
Pride, arrogance, conceit, anger, harshness and ignorance – these qualities belong to those of demoniac nature, O son of Pṛthā.
Bg. 16.5
daivī sampad vimokṣāya nibandhāyāsurī matā mā śucaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava
Bg. 16.5
The transcendental qualities are conducive to liberation, whereas the demoniac qualities make for bondage. Do not worry, O son of …
Bg. 16.6
dvau bhūta-sargau loke ’smin daiva āsura eva ca daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu
Bg. 16.6
O son of Pṛthā, in this world there are two kinds of created beings. One is called divine and the …
Bg. 16.7
pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate