Skip to main content

Search

Bg. 8
Attaining the Supreme
Bg. 8.1
arjuna uvāca kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate
Bg. 8.1
Arjuna inquired: O my Lord, O Supreme Person, what is Brahman? What is the self? What are fruitive activities? What …
Bg. 8.2
adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ
Bg. 8.2
Who is the Lord of sacrifice, and how does He live in the body, O Madhusūdana? And how can those …
Bg. 8.3
śrī-bhagavān uvāca akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate bhūta-bhāvodbhava-karo visargaḥ karma-saṁjñitaḥ
Bg. 8.3
The Supreme Personality of Godhead said: The indestructible, transcendental living entity is called Brahman, and his eternal nature is called …
Bg. 8.4
adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛtāṁ vara
Bg. 8.4
O best of the embodied beings, the physical nature, which is constantly changing, is called adhibhūta [the material manifestation]. The …
Bg. 8.5
anta-kāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ
Bg. 8.5
And whoever, at the end of his life, quits his body remembering Me alone at once attains My nature. Of …
Bg. 8.6
yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ