Skip to main content

Search

Bg. 7.1
śrī-bhagavān uvāca mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu
Bg. 7.1
The Supreme Personality of Godhead said: Now hear, O son of Pṛthā, how by practicing yoga in full consciousness of …
Bg. 7.1
In this Seventh Chapter of Bhagavad-gītā, the nature of Kṛṣṇa consciousness is fully described. Kṛṣṇa is full in all opulences, …
Bg. 7.1
In the first six chapters of Bhagavad-gītā, the living entity has been described as nonmaterial spirit soul capable of elevating …
Bg. 7.1
One should therefore begin yoga practice as directed in the last verse of the Sixth Chapter. Concentration of the mind …
Bg. 7.1
In the Śrīmad-Bhāgavatam this process of understanding Kṛṣṇa, the Supreme Personality of Godhead, the Absolute Truth, is described in the …
Bg. 7.1
śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ puṇya-śravaṇa-kīrtanaḥ hṛdy antaḥ-stho hy abhadrāṇi vidhunoti suhṛt satām
Bg. 7.1
naṣṭa-prāyeṣv abhadreṣu nityaṁ bhāgavata-sevayā bhagavaty uttama-śloke bhaktir bhavati naiṣṭhikī
Bg. 7.1
tadā rajas-tamo-bhāvāḥ kāma-lobhādayaś ca ye ceta etair anāviddhaṁ sthitaṁ sattve prasīdati
Bg. 7.1
evaṁ prasanna-manaso bhagavad-bhakti-yogataḥ bhagavat-tattva-vijñānaṁ mukta-saṅgasya jāyate
Bg. 7.1
bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare
Bg. 7.1
“To hear about Kṛṣṇa from Vedic literatures, or to hear from Him directly through the Bhagavad-gītā, is itself righteous activity. …