Skip to main content

Search

Śrīla prabhupāda-līlāmṛta 2.57
vande śrī-kṛṣṇa-caitanya- nityānandau sahoditau gauḍodaye puṣpavantau citrau śaṁ-dau tamo-nudau*
Śrīla prabhupāda-līlāmṛta 2.59
kṛṣṇa tvadīya-pada-paṅkaja-pañjarāntam adyaiva me viśatu mānasa-rāja-haṁsaḥ prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ kaṇṭhāvarodhana-vidhau smaraṇaṁ kutas te
Śrīla prabhupāda-līlāmṛta 1.30
matir na kṛṣṇe parataḥ svato vā mitho ’bhipadyeta gṛha-vratānām adānta-gobhir viśatāṁ tamisraṁ punaḥ punaś carvita-carvaṇānām
Śrīla prabhupāda-līlāmṛta 1.30
na te viduḥ svārtha-gatiṁ hi viṣṇuṁ durāśayā ye bahir-artha-māninaḥ andhā yathāndhair upanīyamānās te ’pīśa-tantryām uru-dāmni baddhāḥ
Śrīla prabhupāda-līlāmṛta 1.30
naiṣāṁ matis tāvad urukramāṅghriṁ spṛśaty anarthāpagamo yad-arthaḥ mahīyasāṁ pāda-rajo-’bhiṣekaṁ niṣkiñcanānāṁ na vṛṇīta yāvat*