Skip to main content

Search

Śrīla prabhupāda-līlāmṛta 2.57
vande śrī-kṛṣṇa-caitanya- nityānandau sahoditau gauḍodaye puṣpavantau citrau śaṁ-dau tamo-nudau*
Śrīla prabhupāda-līlāmṛta 2.57
* “I offer my respectful obeisances unto Śrī Kṛṣṇa Caitanya and Lord Nityānanda, who are like the sun and the …
Śrīla prabhupāda-līlāmṛta 2.59
kṛṣṇa tvadīya-pada-paṅkaja-pañjarāntam adyaiva me viśatu mānasa-rāja-haṁsaḥ prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ kaṇṭhāvarodhana-vidhau smaraṇaṁ kutas te
Śrīla prabhupāda-līlāmṛta 2.59
* See Appendix for full text of Śrīla Prabhupāda’s letter to Pope Paul VI.
Śrīla prabhupāda-līlāmṛta 1.30
matir na kṛṣṇe parataḥ svato vā mitho ’bhipadyeta gṛha-vratānām adānta-gobhir viśatāṁ tamisraṁ punaḥ punaś carvita-carvaṇānām