Skip to main content

Search

ŚB 10.2.36
na nāma-rūpe guṇa-janma-karmabhir nirūpitavye tava tasya sākṣiṇaḥ mano-vacobhyām anumeya-vartmano deva kriyāyāṁ pratiyanty athāpi hi
ŚB 10.2.36
ataḥ śrī-kṛṣṇa-nāmādi na bhaved grāhyam indriyaiḥ sevonmukhe hi jihvādau svayam eva sphuraty adaḥ
ŚB 10.2.36
bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram
ŚB 10.2.36
premāñjana-cchurita-bhakti-vilocanena santaḥ sadaiva hṛdayeṣu vilokayanti yaṁ śyāmasundaram acintya-guṇa-svarūpaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 10.2.36
veṇuṁ kvaṇantam aravinda-dalāyatākṣaṁ barhāvataṁsam asitāmbuda-sundarāṅgam kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 10.2.36
janma karma ca me divyam evaṁ yo vetti tattvataḥ tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna
ŚB 10.2.37
śṛṇvan gṛṇan saṁsmarayaṁś ca cintayan nāmāni rūpāṇi ca maṅgalāni te kriyāsu yas tvac-caraṇāravindayor āviṣṭa-cetā na bhavāya kalpate
ŚB 10.2.37
satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate
ŚB 10.2.37
avaiṣṇava-mukhodgīrṇaṁ pūtaṁ hari-kathāmṛtam śravaṇaṁ naiva kartavyaṁ sarpocchiṣṭaṁ yathā payaḥ
ŚB 10.2.38
diṣṭyā hare ’syā bhavataḥ pado bhuvo bhāro ’panītas tava janmaneśituḥ diṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanair drakṣyāma gāṁ dyāṁ ca tavānukampitām
ŚB 10.2.39
na te ’bhavasyeśa bhavasya kāraṇaṁ vinā vinodaṁ bata tarkayāmahe bhavo nirodhaḥ sthitir apy avidyayā kṛtā yatas tvayy abhayāśrayātmani
ŚB 10.2.39
yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham