Skip to main content

Search

Bg. 5.2
śrī-bhagavān uvāca — the Personality of Godhead said; sannyāsaḥ — renunciation of work; karma-yogaḥ — work in devotion; ca — …
Bg. 5.2
śrī-bhagavān uvāca sannyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau tayos tu karma-sannyāsāt karma-yogo viśiṣyate
Bg. 5.2
The Personality of Godhead replied: The renunciation of work and work in devotion are both good for liberation. But, of …
Bg. 5.2
Fruitive activities (seeking sense gratification) are cause for material bondage. As long as one is engaged in activities aimed at …
Bg. 5.2
nūnaṁ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti na sādhu manye yata ātmano ’yam asann api kleśa-da āsa dehaḥ
Bg. 5.2
parābhavas tāvad abodha-jāto yāvan na jijñāsata ātma-tattvam yāvat kriyās tāvad idaṁ mano vai karmātmakaṁ yena śarīra-bandhaḥ
Bg. 5.2
evaṁ manaḥ karma-vaśaṁ prayuṅkte avidyayātmany upadhīyamāne prītir na yāvan mayi vāsudeve na mucyate deha-yogena tāvat
Bg. 5.2
“People are mad after sense gratification, and they do not know that this present body, which is full of miseries, …
Bg. 5.2
Therefore, jñāna (or knowledge that one is not this material body but spirit soul) is not sufficient for liberation. One …
Bg. 5.2
prāpañcikatayā buddhyā hari-sambandhi-vastunaḥ mumukṣubhiḥ parityāgo vairāgyaṁ phalgu kathyate
Bg. 5.2
“When persons eager to achieve liberation renounce things related to the Supreme Personality of Godhead, thinking them to be material, …