Skip to main content

Search

9
Decreasing the Fever of Illusion janmaiśvarya-śruta-śrībhir edhamāna-madaḥ pumān naivārhaty abhidhātuṁ vai tvām akiñcana-gocaram My Lord, Your Lordship can easily be …
10
The Property of the Impoverished namo ’kiñcana-vittāya nivṛtta-guṇa-vṛttaye ātmārāmāya śāntāya kaivalya-pataye namaḥ My obeisances are unto You, who are the …
11
The Touch of Superior Energy manye tvāṁ kālam īśānam anādi-nidhanaṁ vibhum samaṁ carantaṁ sarvatra bhūtānāṁ yan mithaḥ kaliḥ My Lord, …
12
Bewildering Pastimes na veda kaścid bhagavaṁś cikīrṣitaṁ tavehamānasya nṛṇāṁ viḍambanam na yasya kaścid dayito ’sti karhicid dveṣyaś ca yasmin viṣamā …
13
The Vital Force of the Universe janma karma ca viśvātmann ajasyākartur ātmanaḥ tiryaṅ-nṝṣiṣu yādaḥsu tad atyanta-viḍambanam Of course it is …
14
Lord Kṛṣṇa’s Wonderful Activities gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśru-kalilāñjana-sambhramākṣam vaktraṁ ninīya bhaya-bhāvanayā sthitasya sā māṁ vimohayati …
15
Beyond Birth and Death kecid āhur ajaṁ jātaṁ puṇya-ślokasya kīrtaye yadoḥ priyasyānvavāye malayasyeva candanam Some say that the Unborn is …
16
Returning to Our Natural Consciousness apare vasudevasya devakyāṁ yācito ’bhyagāt ajas tvam asya kṣemāya vadhāya ca sura-dviṣām Others say that …
17
Lightening the Burden of the World bhārāvatāraṇāyānye bhuvo nāva ivodadhau sīdantyā bhūri-bhāreṇa jāto hy ātma-bhuvārthitaḥ Others say that the world, …
18
Liberation from Ignorance and Suffering bhave ’smin kliśyamānānām avidyā-kāma-karmabhiḥ śravaṇa-smaraṇārhāṇi kariṣyann iti kecana And yet others say that You appeared …
19
Crossing Beyond Illusion’s Currents śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ smaranti nandanti tavehitaṁ janāḥ ta eva paśyanty acireṇa tāvakaṁ bhava-pravāhoparamaṁ padāmbujam O …
20
Full Surrender apy adya nas tvaṁ sva-kṛtehita prabho jihāsasi svit suhṛdo ’nujīvinaḥ yeṣāṁ na cānyad bhavataḥ padāmbujāt parāyaṇaṁ rājasu yojitāṁhasām …