Skip to main content

Search

ŚB 11.2.40
evaṁ-vrataḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ hasaty atho roditi rauti gāyaty unmāda-van nṛtyati loka-bāhyaḥ
ŚB 11.2.40
dhairya dharite nāri, hailāma unmatta hāsi, kāndi, nāci, gāi, yaiche mada-matta
ŚB 11.2.40
kṛṣṇa-nāma-mahā-mantrera ei ta’ svabhāva yei jape, tāra kṛṣṇe upajaye bhāva
ŚB 11.2.40
pañcama puruṣārtha — premānandāmṛta-sindhu mokṣādi ānanda yāra nahe eka bindu
ŚB 11.2.40
kecid unmāda-vad bhaktā bāhya-liṅga-pradarśakāḥ kecid āntara-bhaktāḥ syuḥ kecic caivobhayātmakāḥ mukha-prasādād dārḍhyāc ca bhaktir jñeyā na cānyataḥ
ŚB 11.2.40
harer nāma harer nāma harer nāmaiva kevalam kalau nāsty eva nāsty eva nāsty eva gatir anyathā
ŚB 11.2.40
parivadatu jano yathā tathā vā nanu mukharo na vayaṁ vicārayāmaḥ hari-rasa-madirā-madāti-mattā bhuvi viluṭhāmo naṭāmo nirviśāmaḥ
ŚB 11.2.41
khaṁ vāyum agniṁ salilaṁ mahīṁ ca jyotīṁṣi sattvāni diśo drumādīn sarit-samudrāṁś ca hareḥ śarīraṁ yat kiṁ ca bhūtaṁ praṇamed ananyaḥ
ŚB 11.2.41
sarvaṁ harer vaśatvena śarīraṁ tasya bhaṇyate ananyādhipatitvāc ca tad ananyam udīryate na cāpy abhedo jagatāṁ viṣṇoḥ pūrṇa-guṇasya tu
ŚB 11.2.41
yasya prabhā prabhavato jagad-aṇḍa-koṭi- koṭiṣv aśeṣa-vasudhādi vibhūti-bhinnam tad brahma niṣkalam anantam aśeṣa-bhūtaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
ŚB 11.2.42
bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika eka-kālaḥ prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣud-apāyo ’nu-ghāsam
ŚB 11.2.42
īhā yasya harer dāsye karmaṇā manasā girā nikhilāsv apy avasthāsu jīvan-muktaḥ sa ucyate