Skip to main content

Search

ŚB 2.1.Invocation
oṁ namo bhagavate vāsudevāya
ŚB 2.1.Invocation
O my Lord, the all-pervading Personality of Godhead, I offer my respectful obeisances unto You.
ŚB 2.1.1
śrī-śuka uvāca varīyān eṣa te praśnaḥ kṛto loka-hitaṁ nṛpa ātmavit-sammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ
ŚB 2.1.1
Śrī Śukadeva Gosvāmī said: My dear King, your question is glorious because it is very beneficial to all kinds of …
ŚB 2.1.2
śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ apaśyatām ātma-tattvaṁ gṛheṣu gṛha-medhinām
ŚB 2.1.2
Those persons who are materially engrossed, being blind to the knowledge of ultimate truth, have many subject matters for hearing …
ŚB 2.1.3
nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ divā cārthehayā rājan kuṭumba-bharaṇena vā
ŚB 2.1.3
The lifetime of such an envious householder is passed at night either in sleeping or in sex indulgence, and in …
ŚB 2.1.4
dehāpatya-kalatrādiṣv ātma-sainyeṣv asatsv api teṣāṁ pramatto nidhanaṁ paśyann api na paśyati
ŚB 2.1.4
Persons devoid of ātma-tattva do not inquire into the problems of life, being too attached to the fallible soldiers like …
ŚB 2.1.5
tasmād bhārata sarvātmā bhagavān īśvaro hariḥ śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam
ŚB 2.1.5
O descendant of King Bharata, one who desires to be free from all miseries must hear about, glorify and also …