Skip to main content

ŚB 9.22.1

Devanagari

श्रीशुक उवाच
मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप ।
सुदास: सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥

Text

śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; mitrāyuḥ — Mitrāyu; ca — and; divodāsāt — was born from Divodāsa; cyavanaḥ — Cyavana; tat-sutaḥ — the son of Mitrāyu; nṛpa — O King; sudāsaḥ — Sudāsa; sahadevaḥ — Sahadeva; atha — thereafter; somakaḥ — Somaka; jantu-janma-kṛt — the father of Jantu.

Translation

Śukadeva Gosvāmī said: O King, the son of Divodāsa was Mitrāyu, and from Mitrāyu came four sons, named Cyavana, Sudāsa, Sahadeva and Somaka. Somaka was the father of Jantu.