Skip to main content

ŚB 9.16.29

Devanagari

विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप ।
मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥

Text

viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te

Synonyms

viśvāmitrasya — of Viśvāmitra; ca — also; eva — indeed; āsan — there were; putrāḥ — sons; eka-śatam — 101; nṛpa — O King Parīkṣit; madhyamaḥ — the middle one; tu — indeed; madhucchandāḥ — known as Madhucchandā; madhucchandasaḥ — named the Madhucchandās; eva — indeed; te — all of them.

Translation

O King Parīkṣit, Viśvāmitra had 101 sons, of whom the middle one was known as Madhucchandā. In relation to him, all the other sons were celebrated as the Madhucchandās.

Purport

In this connection, Śrīla Viśvanātha Cakravartī Ṭhākura quotes this statement from the Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra had 101 sons. Fifty were older than Madhucchandā and fifty younger.”