Skip to main content

ŚB 9.12.1

Devanagari

श्रीशुक उवाच
कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभ: ।
पुण्डरीकोऽथ तत्पुत्र: क्षेमधन्वाभवत्तत: ॥ १ ॥

Text

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; kuśasya — of Kuśa, the son of Lord Rāmacandra; ca — also; atithiḥ — Atithi; tasmāt — from him; niṣadhaḥ — Niṣadha; tat-sutaḥ — his son; nabhaḥ — Nabha; puṇḍarīkaḥ — Puṇḍarīka; atha — thereafter; tat-putraḥ — his son; kṣemadhanvā — Kṣemadhanvā; abhavat — became; tataḥ — thereafter.

Translation

Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā.