Skip to main content

ŚB 8.13.28

Devanagari

ऋतधामा च तत्रेन्द्रो देवाश्च हरितादय: ।
ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादय: ॥ २८ ॥

Text

ṛtadhāmā ca tatrendro
devāś ca haritādayaḥ
ṛṣayaś ca tapomūrtis
tapasvy āgnīdhrakādayaḥ

Synonyms

ṛtadhāmā — Ṛtadhāmā; ca — also; tatra — in that period; indraḥ — the king of heaven; devāḥ — the demigods; ca — and; harita-ādayaḥ — headed by the Haritas; ṛṣayaḥ ca — and the seven sages; tapomūrtiḥ — Tapomūrti; tapasvī — Tapasvī; āgnīdhraka — Āgnīdhraka; ādayaḥ — and so on.

Translation

In this manvantara, the name of Indra will be Ṛtadhāmā, and the demigods will be headed by the Haritas. Among the sages will be Tapomūrti, Tapasvī and Āgnīdhraka.