Skip to main content

ŚB 12.6.73

Devanagari

सूत उवाच
एवं स्तुत: स भगवान् वाजिरूपधरो रवि: ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादित: ॥ ७३ ॥

Text

sūta uvāca
evaṁ stutaḥ sa bhagavān
vāji-rūpa-dharo raviḥ
yajūṁṣy ayāta-yāmāni
munaye ’dāt prasāditaḥ

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī said; evam — in this way; stutaḥ — offered glorification; saḥ — he; bhagavān — the powerful demigod; vāji-rūpa — the form of a horse; dharaḥ — assuming; raviḥ — the sun-god; yajūṁṣiyajur- mantras; ayāta-yāmāni — never learned by any other mortal; munaye — to the sage; adāt — presented; prasāditaḥ — being satisfied.

Translation

Sūta Gosvāmī said: Satisfied by such glorification, the powerful sun-god assumed the form of a horse and presented to the sage Yājñavalkya yajur-mantras previously unknown in human society.