Skip to main content

ŚB 12.10.1

Devanagari

सूत उवाच
स एवमनुभूयेदं नारायणविनिर्मितम् ।
वैभवं योगमायायास्तमेव शरणं ययौ ॥ १ ॥

Text

sūta uvāca
sa evam anubhūyedaṁ
nārāyaṇa-vinirmitam
vaibhavaṁ yoga-māyāyās
tam eva śaraṇaṁ yayau

Synonyms

sūtaḥ uvāca — Sūta Gosvāmī said; saḥ — he, Mārkaṇḍeya; evam — in this way; anubhūya — experiencing; idam — this; nārāyaṇa-vinirmitam — manufactured by the Supreme Personality of Godhead, Nārāyaṇa; vaibhavam — the opulent exhibition; yoga-māyāyāḥ — of His internal mystic energy; tam — to Him; eva — indeed; śaraṇam — for shelter; yayau — he went.

Translation

Sūta Gosvāmī said: The Supreme Lord Nārāyaṇa had arranged this opulent display of His bewildering potency. Mārkaṇḍeya Ṛṣi, having experienced it, took shelter of the Lord.