Skip to main content

ŚB 10.85.34

Devanagari

ऋषिरुवाच
एवं सञ्चोदितौ मात्रा राम: कृष्णश्च भारत ।
सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४ ॥

Text

ṛṣir uvāca
evaṁ sañcoditau mātrā
rāmaḥ kṛṣṇaś ca bhārata
sutalaṁ saṁviviśatur
yoga-māyām upāśritau

Synonyms

ṛṣiḥ uvāca — the sage (Śrī Śukadeva) said; evam — thus; sañcoditau — urged; mātrā — by Their mother; rāmaḥ — Balarāma; kṛṣṇaḥ — Kṛṣṇa; ca — and; bhārata — O descendant of Bhārata (Parīkṣit); sutalam — the subterranean planet of Sutala, ruled by Bali Mahārāja; saṁviviśatuḥ — They entered; yoga-māyāyam — Their mystic pastime potency; upāśritau — utilizing.

Translation

The sage Śukadeva said: Thus entreated by Their mother, O Bhārata, Balarāma and Kṛṣṇa employed Their mystic Yoga-māyā potency and entered the region of Sutala.