Skip to main content

ŚB 10.85.26

Devanagari

श्रीशुक उवाच
एवं भगवता राजन् वसुदेव उदाहृत: ।
श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥ २६ ॥

Text

śrī-śuka uvāca
evaṁ bhagavatā rājan
vasudeva udāhṛtaḥ
śrutvā vinaṣṭa-nānā-dhīs
tūṣṇīṁ prīta-manā abhūt

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; evam — thus; bhagavatā — by the Supreme Lord; rājan — O King (Parīkṣit); vasudevaḥ — Vasudeva; udāhṛtaḥ — spoken to; śrutvā — hearing; vinaṣṭa — destroyed; nānā — dualistic; dhīḥ — his mentality; tūṣṇīm — silent; prīta — satisfied; manāḥ — in his heart; abhūt — he was.

Translation

Śukadeva Gosvāmī said: O King, hearing these instructions spoken to him by the Supreme Lord, Vasudeva became freed from all ideas of duality. Satisfied at heart, he remained silent.